Sunday, May 5, 2024

Mantra for Home Puja

                                ॐ........ॐ.....ॐ.......
शुभं करोति कल्याणं आरोग्यं धनसंपदः । शत्रुबुद्धिविनाशाय दीपज्योतिनमोऽस्तु ते ॥
दीपज्योतिः परब्रह्म दीपज्योति जनार्दनः । दीपो हरतु मे पापं संध्यादीप नमोऽस्तुते ॥
वक्रतुण्ड महाकाय सूर्य कोटी समप्रभा| निर्विघ्नं कुरु मे देव सर्व-कार्येशु सर्वदा॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
गुरुर्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः| गुरु साक्षात परब्रह्मा तस्मै श्रीगुरवे नमः ||

समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ॥(Bhumi Vandana)
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।    यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।     नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु ॥
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।  त्वं च धारय मां देवि  पवित्रं कुरु चासनम् ॥  (Aasana Puja)
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।   घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
शङ्खं चन्द्रार्क दैवत्यं मध्ये वरुण दैवतम् ।  पृष्ठे प्रजापति विद्यात् अग्रे गङ्गा सरस्वती ॥
त्वं पुरा सागरोत्पन्नः विष्णुना विधृतः करे ।  पूजितः सर्व देवैश्च पाञ्चजन्य नमोऽस्तु ते ॥

शुक्लाम्बरधरं विष्णुं/देवं शशिवर्णं चतुर्भुजम् ।   प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं| विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर -र्ध्यान -गम्यम्| वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणम् त्वमेव । त्वमेव सर्वम् मम देव देव ॥

ॐ केशवाय नमः ! ॐ माधवय नमः ! ॐ नारायणाय नमः ! ॐ हृषिकेशाय नमः !!

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं । यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥
रामाय रामभद्राय रामचन्द्राय वेधसे | रघुनाथाय नाथाय सीताया: पतये नमः ।॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम्| देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् ||

नीलाचलनिवासाय नित्याय परमात्मने । बलभद्रसुभद्राभ्यां जगन्नाथाय ते नमः ॥
नमः सूर्याय चन्द्राय मंगलाय बुधाय च|.   गुरुः शुक्र शनिःभिः च राहवे केतवे नमः ||
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।    करमूले (स्थित गौरी ) तु गोविन्दः प्रभाते करदर्शनम ॥
या देवी सर्वभुतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
सर्व -मङ्गल -मङ्गल्ये शिवे सर्वार्थ -साधिके| शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते |
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥
शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ (3 times)
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् | उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥(3 times)

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ सर्वेशां स्वस्तिर्भवतु । सर्वेशां शान्तिर्भवतु । सर्वेशां पुर्णंभवतु । सर्वेशां मङ्गलंभवतु ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ।
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय ।

आवाहनं न जानामि न जानामि विसर्जनम्।  पूजां चैव न जानामि क्षमस्व परमेश्वर॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन।    यत्पूजितं मया देव! परिपूर्ण तदस्तु मे॥

अन्यथा शरणं नास्ति, त्वमेव शरणं मम । तस्मात्कारुण्यभावेन, रक्ष मां परमेश्वर |
यानि कानि च पापानि जन्मान्तरकृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे।।

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
                             ॐ शान्तिः शान्तिः शान्तिः ॥










सचिदानंद भगवन की जय ! पुरुषोत्तम श्री रामचंद्र की जय ! पवनसूत हनुमान की जय ! गंगा मैया की जय ! नमः पार्वती पतये हर हर महादेव !














https://ekamnityam-yoga.blogspot.com/2019/02/hanuman-chalisa.html