Tuesday, December 24, 2019

Ganpati Atharvashirsha




**************Ganpati Atharvashirsha ************


ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः । व्यशेम देवहितं यदायूः ।


स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥


ॐ नमस्ते गणपतये।    त्वमेव प्रत्यक्षं तत्वमसि।।


त्वमेव केवलं कर्त्ताऽसि।       त्वमेव केवलं धर्तासि।।


त्वमेव केवलं हर्ताऽसि।       त्वमेव सर्वं खल्विदं ब्रह्मासि।।


त्वं साक्षादत्मासि नित्यम्।         ऋतं वच्मि।।      सत्यं वच्मि।।


अव त्वं मां।। अव वक्तारं।।       अव श्रोतारं। अवदातारं।।


अव धातारम ||    अवानूचानमव  शिष्यं।। 


अव पश्चातात्।। अवं पुरस्तात्।।       अवोत्तरातात्।। अव दक्षिणात्तात्।।


अव चोर्ध्वात्तात।। अवाधरात्तात।।    सर्वतो मां पाहिपाहि समंतात्।।3।।


त्वं वाङग्मयचस्त्वं चिन्मय।    त्वं वाङग्मयचस्त्वं ब्रह्ममय:।। 


त्वं सच्चिदानंदा द्वितियोऽसि।   त्वं प्रत्यक्षं ब्रह्मासि।


त्वं ज्ञानमयो विज्ञानमयोऽसि।4।



सर्व जगदि‍दं त्वत्तो जायते।     सर्व जगदिदं त्वत्तस्तिष्ठति।


सर्व जगदिदं त्वयि लयमेष्यति।।   सर्व जगदिदं त्वयि प्रत्येति।।


त्वं भूमिरापोनलोऽनिलो नभ:।।    त्वं चत्वारिवाक्पदानी।।5।।



त्वं गुणयत्रयातीत: त्वमवस्थात्रयातीत:।     त्वं देहत्रयातीत: त्वं कालत्रयातीत:।


त्वं मूलाधार स्थितोऽसि नित्यं।   त्वं शक्ति त्रयात्मक:।।


त्वां योगिनो ध्यायंति नित्यम्।      त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं।


वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुव: स्वरोम्।।6।।



गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं।।    अनुस्वार: परतर:।। अर्धेन्दुलसितं।।


तारेण ऋद्धं।। एतत्तव मनुस्वरूपं।।  गकार: पूर्व रूपं अकारो मध्यरूपं।


अनुस्वारश्चान्त्य रूपं।। बिन्दुरूत्तर रूपं।।  नाद: संधानं।। 

संहिता संधि: सैषा गणेश विद्या।।  गणक ऋषि: निचृद्रायत्रीछंद:।।

 ग‍णपति देवता।।   ॐ गं गणपतये नम:।।7।।



एकदंताय विद्महे। वक्रतुण्डाय धीमहि तन्नोदंती प्रचोद्यात।।


एकदंत चतुर्हस्तं पारामंकुशधारिणम्।।   रदं च वरदं च हस्तै र्विभ्राणं मूषक ध्वजम्।।


रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।।   रक्त गंधाऽनुलिप्तागं रक्तपुष्पै सुपूजितम्।।8।।



भक्तानुकंपिन देवं जगत्कारणम्च्युतम्।।  आविर्भूतं च सृष्टयादौ प्रकृतै: पुरुषात्परम।।


एवं ध्यायति यो नित्यं स योगी योगिनांवर:।। 9।।



नमो व्रातपतये नमो गणपतये।। नम: प्रमथपत्तये।।


नमस्तेऽस्तु लंबोदारायैकदंताय विघ्नविनाशिने शिव सुताय।


श्री वरदमूर्तये नमोनम:।।10।।



एतदथर्व शीर्ष योधीते। स ब्रह्म भूयाय कल्पते।

स सर्वत: सुखमेधते। स सर्व विघ्नैर्नबाध्यते। स पच्चमहापापात्प्रमुच्यते।

सायमधीयानो दिवसकृतं पापं नाशयति।

प्रातरधीयानो रात्रिकृतं पापं नाशयति।

सायं प्रात: प्रयुंजानो पापो अपापो भवति।

सर्वत्राधीयानोऽपविघ्नो भवति। धर्मार्थकाममोक्षं च विंदति।

इदमथर्वशीर्षमशिष्याय न देयम्।

यो यदि मोहात् दास्यति स पापीयान् भवति।

सहस्रावर्तनात् यं यं काममधीते तंतमनेन साधयेत्।

अनेन गणपति मभिषिंचति स वाग्मी भवति ।

चतुर्थ्यामनश्र्नन जपति स विद्यावान भवति। इत्यथर्वण वाक्यम्।

ब्रह्माद्यावरणं विद्यात् न बिभेति कदाचनेति।

यो दूर्वांकुरैंर्यजति स वैश्रवणोपमो भवति।

यो लाजैर्यजति स यशोवान भवति स मेधावान भवति।

यो मोदक सहस्रेण यजति, स वांछित फल मवाप्रोति।

य: साज्यसमिद्भि र्यजति, स सर्वं लभते स सर्वं लभते।

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा, सूर्य वर्चस्वी भवति।

सूर्यग्रहे महानद्यां प्रतिमा संनिधौ वा जप्त्वा सिद्धमंत्रों भवति।

महाविघ्नात् प्रमुच्यते। महादोषात् प्रमुच्यते।

महापापात् प्रमुच्यते। स सर्वविद्‍ भवति से सर्वविद्‍ भवति ।

य एवं वेद इत्युपनिषद्‍।

ॐ भद्रं कर्णेभिः शृणुयाम देवा ।भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः।स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शांतिः । शांतिः ॥ शांतिः ॥।





No comments:

Post a Comment