Tuesday, December 24, 2019

Mantra Pushpam from Yajur Veda




Mantra Pushpam Yajur Veda Chant


                        ॐ 
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । 
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । 
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ १॥ 

 अ॒ग्निर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
 यो᳚ऽग्नेरा॒यतनं॒ वेद॑ । आ॒यत॑नवान् भवति । 
आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति । 
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ २॥ 

 वा॒युर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति । 
यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । 
आपो॒ वै वा॒योरा॒यत॑नम्। आ॒यत॑नवान् भवति । 
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ३॥ 

 अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
 यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । 
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
 य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ४॥

 च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । 
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । 
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
 य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ५॥ 

 नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
 यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति । 
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
 य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद ॑। आ॒यत॑नवान् भवति ॥ ६॥ 

 प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
 यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । 
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम्। आ॒यत॑नवान् भवति ।
 य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७॥ 

 सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति । 
यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । 
आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।
 य ए॒वं वेद॑। यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८॥



राजाधि राजाया प्रहस्या साहिने। नमो वयम वै श्रवणाय कुर्महे। समेकमन कामा कमाय मःयम कमेश्वरा वै श्रावणो ददातु


कुबेरायवै श्रावणाया महा राजाया नमः.....




===================================================================









यो पाम पुष्पम वेदा | पुष्पवान, प्रजावान पसुवान भवति |






चंद्रमावा अपाम पुष्पम | पुष्पवान, प्रजावान पसुवान भवति |






या एवम वेदा, यो पाम आयतनं वेदा आयतनवान भवति |






अग्निर्वा अपामायतनं, आयतनवान भवति






यो अग्नेरायतनम् वेदा, आयतनवान भवति






अपोवा अग्नेरायतनम् , आयतनवान भवति






या एवम वेदा, योपाम आयतनं वेदा आयतनवान भवति






वार्युरवा अपामायतनं, आयतनवान भवति।






योवा योर आयतनम वेदा, आयतनवान भवति






आपोवै वायोर्यातनम,आयतनवान भवति






या एवम वेदा, योपाम आयतनं वेदा आयतनवान भवति






असोवै तपन अपामायतनं, आयतनवान भवति।






यो मस्य तपता आयतनम वेदा,आयतनवान भवति।






अपोवा अमस्यतपता आयतनम,आयतनवान भवति।






या एवम वेदा, योपा मायतनं वेदा आयतनवान भवति






चंद्रमावा अपामायतनं, आयतनवान भवति।






यस चन्द्रमस आयतनम वेदा,आयतनवान भवति।






आपोवै चन्द्रमस आयतनम,आयतनवान भवति।






या एवम वेदा, योपाम आयतनं वेदा आयतनवान भवति






नक्षत्रनिवा अपामायतनं, आयतनवान भवति।






यो नक्षत्राणां आयतनम वेदा,आयतनवान भवति।






आपोवै नक्षत्राणां आयतनम आयतनवान भवति।






या एवम वेदा, योपा मायतनं वेदा आयतनवान भवति ।






पर्जन्योवा अपामायतनं, आयतनवान भवति।






यः पर्जन्यस्यास्य आयतनम वेदा,आयतनवान भवति।






आपोवै पर्जन्यस्या आयतनम आयतनवान भवति।






या एवम वेदा, योपा मायतनं वेदा आयतनवान भवति ।






सम्वत्सरोवा अपामायतनं, आयतनवान भवति।






यः संवत्सर आयतनम वेदा,आयतनवान भवति।






आपोवै संवर्त्सरस्य आयतनम, आयतनवान भवति।






या एवम वेदा, योपसुनाम प्रतिष्ठिताम् वेदा प्रत्येवा तिष्ठती ।






राजाधि राजाया प्रहस्या साहिने। नमो वयम वै श्रवणाय कुर्महे।






समेकमन कामा कमाय मःयम कमेश्वरा वै श्रावणो ददातु






कुबेरायवै श्रावणाया महा राजाया नमः

No comments:

Post a Comment